B 327-9 Candrasūryagrahaṇādhikāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/9
Title: Candrasūryagrahaṇādhikāra
Dimensions: 21.6 x 10.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1211
Remarks:


Reel No. B 327-9 Inventory No. 14690

Title Candrasūryagrahaṇādhikāra

Remarks Assigned to the Grahakalpatarū

Author Gaurīpati

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.6 x 10.9 cm

Folios 4

Lines per Folio 9

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1211

Manuscript Features

Exp. 2 is to be read after exp.3t.

Excerpts

Beginning

❖ śrī3gaṇeśāya namaḥ ||

pūrvoktarityāśakayor (!) viyogāc

caitrādike bhadhruvakoktavat syāt ||

svapakṣaje bhadhruva(2)yuk bha27 śeṣe,

bhārddhā13|30c ca śeṣe grahaṇaṃ kha0 mūrddhe || 1 ||

adhimāsorddhake pakṣe, māse vāpi graho bhavet |

(3) tadā svapakṣadhruvayuk, tadūrddhaṃ (!) caiva māsika  || 2 || (fol. 1r1–3)

End

deyā sparśavimuktaviṃbam uditaṃ sūryagrahe caṃdrajaṃ,

channaṃ caṃdrajake grahe pi ca kubhāc channaṃ viciṃtyaṃ bu(3)dhaiḥ ||

caṃdragrahe prāgdiśito tra saumye,

yāmye śare sparśam atho raves tu |

paścāc ca saumye tv atha yāmyakhaṃḍe,

sparśo tha (4) mokṣau paradig viciṃtyau ||

grahakalpatarāvasmin, gaurīpativinirtmite |

caṃdrārkagrahaṇe syātāṃ, paṃcame (5) tv adhikārake || (fol. 4v2–5)

Colophon

|| iti śrīmanmaṇikaṃṭhapaṃḍitātmajagaurīpativiracite grahakalpatarau caṃdrasūryagrahṇādhikāraḥ paṃcamaḥ || (fol. 4v5–6)

Microfilm Details

Reel No. B 327/9

Date of Filming 21-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-02-2007

Bibliography