B 327-9 Candrasūryagrahaṇādhikāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/9
Title: Candrasūryagrahaṇādhikāra
Dimensions: 21.6 x 10.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1211
Remarks:
Reel No. B 327-9 Inventory No. 14690
Title Candrasūryagrahaṇādhikāra
Remarks Assigned to the Grahakalpatarū
Author Gaurīpati
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.6 x 10.9 cm
Folios 4
Lines per Folio 9
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1211
Manuscript Features
Exp. 2 is to be read after exp.3t.
Excerpts
Beginning
❖ śrī3gaṇeśāya namaḥ ||
pūrvoktarityāśakayor (!) viyogāc
caitrādike bhadhruvakoktavat syāt ||
svapakṣaje bhadhruva(2)yuk bha27 śeṣe,
bhārddhā13|30c ca śeṣe grahaṇaṃ kha0 mūrddhe || 1 ||
adhimāsorddhake pakṣe, māse vāpi graho bhavet |
(3) tadā svapakṣadhruvayuk, tadūrddhaṃ (!) caiva māsika || 2 || (fol. 1r1–3)
End
deyā sparśavimuktaviṃbam uditaṃ sūryagrahe caṃdrajaṃ,
channaṃ caṃdrajake grahe pi ca kubhāc channaṃ viciṃtyaṃ bu(3)dhaiḥ ||
caṃdragrahe prāgdiśito tra saumye,
yāmye śare sparśam atho raves tu |
paścāc ca saumye tv atha yāmyakhaṃḍe,
sparśo tha (4) mokṣau paradig viciṃtyau ||
grahakalpatarāvasmin, gaurīpativinirtmite |
caṃdrārkagrahaṇe syātāṃ, paṃcame (5) tv adhikārake || (fol. 4v2–5)
Colophon
|| iti śrīmanmaṇikaṃṭhapaṃḍitātmajagaurīpativiracite grahakalpatarau caṃdrasūryagrahṇādhikāraḥ paṃcamaḥ || (fol. 4v5–6)
Microfilm Details
Reel No. B 327/9
Date of Filming 21-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-02-2007
Bibliography